A 961-25 Tripurādevīhṛdayayaṃtroddhāramaṃtroddhārakathana
Manuscript culture infobox
Filmed in: A 961/25
Title: Tripuradevīhṛdaya
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/111
Remarks:
Reel No. A 961/25
Inventory No. 78364
Title Tripurādevīhṛdayayaṃtroddhāramaṃtroddhārakathana
Remarks according to the colophon, the text is extracted from devīyāmala
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 5
Foliation figures in the lower right hand margin under the abbreviation tri.hṛ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/117
Manuscript Features
There is a yantra on fol. 5r.
The preliminary database states it as a MTM but this is a single text manuscript.
Excerpts
Beginning
śrītripurādevyai namaḥ || ||
ḷṁ oṁ śrīṁ trīṁ ḷṁ▒ aiṁ klīṁ sauṁ || dhyānaṃ ||
oṃ bālārkkamaṇḍalābhāsāṃ caturbbāhuṃ trilocanāṃ
pāśāṅkuśaśaraś cāpaṃ dhārayantīṃ śivāṃ bhajet ||
śrībhairavo(!)vāca || ||
ataḥ paraṃ pravakṣā(!)mi hṛdayaṃ paramādbhutaṃ ||
kasyacit naiva cākhyātaṃ śrūyatāṃ naganandinī || 1 ||
śrībhairavīkavaca ||
kiṃ phalaṃ kena racitaṃ kathyatāṃ jagadīśvaraḥ ||
kim arthaṃ ca samutpannaṃ kathaṃ pāṭhaṃ kramo bhavet || 2 ||
śrībhairavo(!)vāca ||
sarvvapāṭhaphalaṃ cāsya mayā pūrvakṛtastavaḥ ||
kālakūṭe samutpanne jānīhi racitaṃ tadā || 3 ||
pāṭhakramaḥ śmaśāne vā śūnyāgāre śivālaye ||
catuṣpāṭhe mahāraṇye puṇyatīrthe paṭhec chive ||
asya śrītripurāhṛdayastotramaṃtrasya bhūteśa ṛṣiḥ śarkkvarīcchandaḥ śrītripurā devatā oṁ bījaṁ taṁ śaktiḥ so ʼhaṃ kīlakaṃ mamābhiṣṭasidhyarthe pāṭhe viniyogaḥ || (fol. 1v1–2r5)
End
ataḥ paraṃ śṛṇuṣvedaṃ sarvāghasya vināśakaṃ ||
mahāduḥkhādiharaṇaṃ sarvvadā saukhyakārakaṃ || 22 ||
dharaṇārthaṃ subhaṃ yaṃtraṃ sarvasiddhipradāyakaṃ ||
bhūrjapatre likhitvā tu saṃpūjya vidhipūrvakaṃ || 23 ||
trikoṇam aṣṭapatraṃ ca ṣoḍaśaccha[ṃ]dasaṃyutaṃ ||
aṣṭapatraṃ bhūgṛḥaṃ ca yaṃtraṃ sarvārthasādhakaṃ || 24 ||
maṃtroddhāraṃ pravakṣāmi śṛṇuṣva kamalānane ||
praṇavaṃ taṃtrayatrīṁ (!) trīṁ tripurādevī tato vadet || 25 ||
so ʼhaṃ hiraṇyakaṃ daṇḍo maṃtroddhāram itīritaḥ ||
hṛdayaṃ tripurādevyās triṣu lokeṣu durllabham || 26 ||
dhāraṇīyaṃ prayatnena bhogamokṣaphalapradam ||
bahunātra kim uktena jhaṭiti phaladāyakaṃ || 27 ||
sarvayajñaphalaṃ bhadre sarvadānaphalaṃ tathā⟨ḥ⟩ ||
sarvatīrthasamaṃ puṇyaṃ sarvayogaphalaṃ tathā || 28 ||
ekāvṛtyādipāṭḥena sarvasiddir bhaved dhruvam || 29 || (fol. 4v3–5v4)
Colophon
iti śrīdevīyāmale bhairavabhairavavīsaṃvāde tripurādevīhṛdayaṃ yaṃtroddhrāmaṃtroddhārakathanaṃ nāmaḥ(!) || sampūrṇam || śubham || (fol. 5v4–5)
Microfilm Details
Reel No. A 961/25
Date of Filming 12-11-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 20-06-2012
Bibliography