A 961-25 Tripurādevīhṛdayayaṃtroddhāramaṃtroddhārakathana

Manuscript culture infobox

Filmed in: A 961/25
Title: Tripuradevīhṛdaya
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/111
Remarks:

Reel No. A 961/25

Inventory No. 78364

Title Tripurādevīhṛdayayaṃtroddhāramaṃtroddhārakathana

Remarks according to the colophon, the text is extracted from devīyāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 5

Foliation figures in the lower right hand margin under the abbreviation tri.hṛ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/117

Manuscript Features

There is a yantra on fol. 5r.

The preliminary database states it as a MTM but this is a single text manuscript.

Excerpts

Beginning

śrītripurādevyai namaḥ || ||


ḷṁ oṁ śrīṁ trīṁ ḷṁ▒ aiṁ klīṁ sauṁ || dhyānaṃ ||


oṃ bālārkkamaṇḍalābhāsāṃ caturbbāhuṃ trilocanāṃ

pāśāṅkuśaśaraś cāpaṃ dhārayantīṃ śivāṃ bhajet ||


śrībhairavo(!)vāca || ||


ataḥ paraṃ pravakṣā(!)mi hṛdayaṃ paramādbhutaṃ ||

kasyacit naiva cākhyātaṃ śrūyatāṃ naganandinī || 1 ||


śrībhairavīkavaca ||


kiṃ phalaṃ kena racitaṃ kathyatāṃ jagadīśvaraḥ ||

kim arthaṃ ca samutpannaṃ kathaṃ pāṭhaṃ kramo bhavet || 2 ||


śrībhairavo(!)vāca ||


sarvvapāṭhaphalaṃ cāsya mayā pūrvakṛtastavaḥ ||

kālakūṭe samutpanne jānīhi racitaṃ tadā || 3 ||


pāṭhakramaḥ śmaśāne vā śūnyāgāre śivālaye ||

catuṣpāṭhe mahāraṇye puṇyatīrthe paṭhec chive ||


asya śrītripurāhṛdayastotramaṃtrasya bhūteśa ṛṣiḥ śarkkvarīcchandaḥ śrītripurā devatā oṁ bījaṁ taṁ śaktiḥ so ʼhaṃ kīlakaṃ mamābhiṣṭasidhyarthe pāṭhe viniyogaḥ || (fol. 1v1–2r5)


End

ataḥ paraṃ śṛṇuṣvedaṃ sarvāghasya vināśakaṃ ||

mahāduḥkhādiharaṇaṃ sarvvadā saukhyakārakaṃ || 22 ||


dharaṇārthaṃ subhaṃ yaṃtraṃ sarvasiddhipradāyakaṃ ||

bhūrjapatre likhitvā tu saṃpūjya vidhipūrvakaṃ || 23 ||


trikoṇam aṣṭapatraṃ ca ṣoḍaśaccha[ṃ]dasaṃyutaṃ ||

aṣṭapatraṃ bhūgṛḥaṃ ca yaṃtraṃ sarvārthasādhakaṃ || 24 ||


maṃtroddhāraṃ pravakṣāmi śṛṇuṣva kamalānane ||

praṇavaṃ taṃtrayatrīṁ (!) trīṁ tripurādevī tato vadet || 25 ||


so ʼhaṃ hiraṇyakaṃ daṇḍo maṃtroddhāram itīritaḥ ||

hṛdayaṃ tripurādevyās triṣu lokeṣu durllabham || 26 ||


dhāraṇīyaṃ prayatnena bhogamokṣaphalapradam ||

bahunātra kim uktena jhaṭiti phaladāyakaṃ || 27 ||


sarvayajñaphalaṃ bhadre sarvadānaphalaṃ tathā⟨ḥ⟩ ||

sarvatīrthasamaṃ puṇyaṃ sarvayogaphalaṃ tathā || 28 ||


ekāvṛtyādipāṭḥena sarvasiddir bhaved dhruvam || 29 || (fol. 4v3–5v4)


Colophon

iti śrīdevīyāmale bhairavabhairavavīsaṃvāde tripurādevīhṛdayaṃ yaṃtroddhrāmaṃtroddhārakathanaṃ nāmaḥ(!) || sampūrṇam || śubham || (fol. 5v4–5)

Microfilm Details

Reel No. A 961/25

Date of Filming 12-11-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-06-2012

Bibliography